सामग्री पर जाएँ

hacker

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

-n : कुट्टक: । भञ्जक: । प्रायेण अयं सिद्धहस्त: उत्साही च विधिकार: सर्वविधसङ्गणकानाम् अन्त:कार्यणि विस्तरेण ज्ञातुम् इच्छति तथा स्वकौशलेन सङ्गणकानां सामर्थ्यं वर्धयितुं यतते । A person usually an expert programmer who enjoys exploring the details of programmable systems and how to stretch their capabilities.

  翻译: